Declension table of ?stamanīyā

Deva

FeminineSingularDualPlural
Nominativestamanīyā stamanīye stamanīyāḥ
Vocativestamanīye stamanīye stamanīyāḥ
Accusativestamanīyām stamanīye stamanīyāḥ
Instrumentalstamanīyayā stamanīyābhyām stamanīyābhiḥ
Dativestamanīyāyai stamanīyābhyām stamanīyābhyaḥ
Ablativestamanīyāyāḥ stamanīyābhyām stamanīyābhyaḥ
Genitivestamanīyāyāḥ stamanīyayoḥ stamanīyānām
Locativestamanīyāyām stamanīyayoḥ stamanīyāsu

Adverb -stamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria