Declension table of ?stamyamānā

Deva

FeminineSingularDualPlural
Nominativestamyamānā stamyamāne stamyamānāḥ
Vocativestamyamāne stamyamāne stamyamānāḥ
Accusativestamyamānām stamyamāne stamyamānāḥ
Instrumentalstamyamānayā stamyamānābhyām stamyamānābhiḥ
Dativestamyamānāyai stamyamānābhyām stamyamānābhyaḥ
Ablativestamyamānāyāḥ stamyamānābhyām stamyamānābhyaḥ
Genitivestamyamānāyāḥ stamyamānayoḥ stamyamānānām
Locativestamyamānāyām stamyamānayoḥ stamyamānāsu

Adverb -stamyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria