Declension table of ?stamanīya

Deva

NeuterSingularDualPlural
Nominativestamanīyam stamanīye stamanīyāni
Vocativestamanīya stamanīye stamanīyāni
Accusativestamanīyam stamanīye stamanīyāni
Instrumentalstamanīyena stamanīyābhyām stamanīyaiḥ
Dativestamanīyāya stamanīyābhyām stamanīyebhyaḥ
Ablativestamanīyāt stamanīyābhyām stamanīyebhyaḥ
Genitivestamanīyasya stamanīyayoḥ stamanīyānām
Locativestamanīye stamanīyayoḥ stamanīyeṣu

Compound stamanīya -

Adverb -stamanīyam -stamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria