Declension table of ?stamyamāna

Deva

NeuterSingularDualPlural
Nominativestamyamānam stamyamāne stamyamānāni
Vocativestamyamāna stamyamāne stamyamānāni
Accusativestamyamānam stamyamāne stamyamānāni
Instrumentalstamyamānena stamyamānābhyām stamyamānaiḥ
Dativestamyamānāya stamyamānābhyām stamyamānebhyaḥ
Ablativestamyamānāt stamyamānābhyām stamyamānebhyaḥ
Genitivestamyamānasya stamyamānayoḥ stamyamānānām
Locativestamyamāne stamyamānayoḥ stamyamāneṣu

Compound stamyamāna -

Adverb -stamyamānam -stamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria