Declension table of ?stamya

Deva

MasculineSingularDualPlural
Nominativestamyaḥ stamyau stamyāḥ
Vocativestamya stamyau stamyāḥ
Accusativestamyam stamyau stamyān
Instrumentalstamyena stamyābhyām stamyaiḥ stamyebhiḥ
Dativestamyāya stamyābhyām stamyebhyaḥ
Ablativestamyāt stamyābhyām stamyebhyaḥ
Genitivestamyasya stamyayoḥ stamyānām
Locativestamye stamyayoḥ stamyeṣu

Compound stamya -

Adverb -stamyam -stamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria