Conjugation tables of
panth
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
panthāmi
panthāvaḥ
panthāmaḥ
Second
panthasi
panthathaḥ
panthatha
Third
panthati
panthataḥ
panthanti
Middle
Singular
Dual
Plural
First
panthe
panthāvahe
panthāmahe
Second
panthase
panthethe
panthadhve
Third
panthate
panthete
panthante
Passive
Singular
Dual
Plural
First
panthye
panthyāvahe
panthyāmahe
Second
panthyase
panthyethe
panthyadhve
Third
panthyate
panthyete
panthyante
Imperfect
Active
Singular
Dual
Plural
First
apantham
apanthāva
apanthāma
Second
apanthaḥ
apanthatam
apanthata
Third
apanthat
apanthatām
apanthan
Middle
Singular
Dual
Plural
First
apanthe
apanthāvahi
apanthāmahi
Second
apanthathāḥ
apanthethām
apanthadhvam
Third
apanthata
apanthetām
apanthanta
Passive
Singular
Dual
Plural
First
apanthye
apanthyāvahi
apanthyāmahi
Second
apanthyathāḥ
apanthyethām
apanthyadhvam
Third
apanthyata
apanthyetām
apanthyanta
Optative
Active
Singular
Dual
Plural
First
pantheyam
pantheva
panthema
Second
pantheḥ
panthetam
pantheta
Third
panthet
panthetām
pantheyuḥ
Middle
Singular
Dual
Plural
First
pantheya
panthevahi
panthemahi
Second
panthethāḥ
pantheyāthām
panthedhvam
Third
pantheta
pantheyātām
pantheran
Passive
Singular
Dual
Plural
First
panthyeya
panthyevahi
panthyemahi
Second
panthyethāḥ
panthyeyāthām
panthyedhvam
Third
panthyeta
panthyeyātām
panthyeran
Imperative
Active
Singular
Dual
Plural
First
panthāni
panthāva
panthāma
Second
pantha
panthatam
panthata
Third
panthatu
panthatām
panthantu
Middle
Singular
Dual
Plural
First
panthai
panthāvahai
panthāmahai
Second
panthasva
panthethām
panthadhvam
Third
panthatām
panthetām
panthantām
Passive
Singular
Dual
Plural
First
panthyai
panthyāvahai
panthyāmahai
Second
panthyasva
panthyethām
panthyadhvam
Third
panthyatām
panthyetām
panthyantām
Future
Active
Singular
Dual
Plural
First
panthiṣyāmi
panthiṣyāvaḥ
panthiṣyāmaḥ
Second
panthiṣyasi
panthiṣyathaḥ
panthiṣyatha
Third
panthiṣyati
panthiṣyataḥ
panthiṣyanti
Middle
Singular
Dual
Plural
First
panthiṣye
panthiṣyāvahe
panthiṣyāmahe
Second
panthiṣyase
panthiṣyethe
panthiṣyadhve
Third
panthiṣyate
panthiṣyete
panthiṣyante
Future2
Active
Singular
Dual
Plural
First
panthitāsmi
panthitāsvaḥ
panthitāsmaḥ
Second
panthitāsi
panthitāsthaḥ
panthitāstha
Third
panthitā
panthitārau
panthitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papantha
papanthiva
papanthima
Second
papanthitha
papanthathuḥ
papantha
Third
papantha
papanthatuḥ
papanthuḥ
Middle
Singular
Dual
Plural
First
papanthe
papanthivahe
papanthimahe
Second
papanthiṣe
papanthāthe
papanthidhve
Third
papanthe
papanthāte
papanthire
Benedictive
Active
Singular
Dual
Plural
First
panthyāsam
panthyāsva
panthyāsma
Second
panthyāḥ
panthyāstam
panthyāsta
Third
panthyāt
panthyāstām
panthyāsuḥ
Participles
Past Passive Participle
panthita
m.
n.
panthitā
f.
Past Active Participle
panthitavat
m.
n.
panthitavatī
f.
Present Active Participle
panthat
m.
n.
panthantī
f.
Present Middle Participle
panthamāna
m.
n.
panthamānā
f.
Present Passive Participle
panthyamāna
m.
n.
panthyamānā
f.
Future Active Participle
panthiṣyat
m.
n.
panthiṣyantī
f.
Future Middle Participle
panthiṣyamāṇa
m.
n.
panthiṣyamāṇā
f.
Future Passive Participle
panthitavya
m.
n.
panthitavyā
f.
Future Passive Participle
panthya
m.
n.
panthyā
f.
Future Passive Participle
panthanīya
m.
n.
panthanīyā
f.
Perfect Active Participle
papanthvas
m.
n.
papanthuṣī
f.
Perfect Middle Participle
papanthāna
m.
n.
papanthānā
f.
Indeclinable forms
Infinitive
panthitum
Absolutive
panthitvā
Absolutive
-panthya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024