Conjugation tables of ?pan
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
panāmi
panāvaḥ
panāmaḥ
Second
panasi
panathaḥ
panatha
Third
panati
panataḥ
pananti
Middle
Singular
Dual
Plural
First
pane
panāvahe
panāmahe
Second
panase
panethe
panadhve
Third
panate
panete
panante
Passive
Singular
Dual
Plural
First
panye
panyāvahe
panyāmahe
Second
panyase
panyethe
panyadhve
Third
panyate
panyete
panyante
Imperfect
Active
Singular
Dual
Plural
First
apanam
apanāva
apanāma
Second
apanaḥ
apanatam
apanata
Third
apanat
apanatām
apanan
Middle
Singular
Dual
Plural
First
apane
apanāvahi
apanāmahi
Second
apanathāḥ
apanethām
apanadhvam
Third
apanata
apanetām
apananta
Passive
Singular
Dual
Plural
First
apanye
apanyāvahi
apanyāmahi
Second
apanyathāḥ
apanyethām
apanyadhvam
Third
apanyata
apanyetām
apanyanta
Optative
Active
Singular
Dual
Plural
First
paneyam
paneva
panema
Second
paneḥ
panetam
paneta
Third
panet
panetām
paneyuḥ
Middle
Singular
Dual
Plural
First
paneya
panevahi
panemahi
Second
panethāḥ
paneyāthām
panedhvam
Third
paneta
paneyātām
paneran
Passive
Singular
Dual
Plural
First
panyeya
panyevahi
panyemahi
Second
panyethāḥ
panyeyāthām
panyedhvam
Third
panyeta
panyeyātām
panyeran
Imperative
Active
Singular
Dual
Plural
First
panāni
panāva
panāma
Second
pana
panatam
panata
Third
panatu
panatām
panantu
Middle
Singular
Dual
Plural
First
panai
panāvahai
panāmahai
Second
panasva
panethām
panadhvam
Third
panatām
panetām
panantām
Passive
Singular
Dual
Plural
First
panyai
panyāvahai
panyāmahai
Second
panyasva
panyethām
panyadhvam
Third
panyatām
panyetām
panyantām
Future
Active
Singular
Dual
Plural
First
paniṣyāmi
paniṣyāvaḥ
paniṣyāmaḥ
Second
paniṣyasi
paniṣyathaḥ
paniṣyatha
Third
paniṣyati
paniṣyataḥ
paniṣyanti
Middle
Singular
Dual
Plural
First
paniṣye
paniṣyāvahe
paniṣyāmahe
Second
paniṣyase
paniṣyethe
paniṣyadhve
Third
paniṣyate
paniṣyete
paniṣyante
Future2
Active
Singular
Dual
Plural
First
panitāsmi
panitāsvaḥ
panitāsmaḥ
Second
panitāsi
panitāsthaḥ
panitāstha
Third
panitā
panitārau
panitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papāna
papana
peniva
penima
Second
penitha
papantha
penathuḥ
pena
Third
papāna
penatuḥ
penuḥ
Middle
Singular
Dual
Plural
First
pene
penivahe
penimahe
Second
peniṣe
penāthe
penidhve
Third
pene
penāte
penire
Benedictive
Active
Singular
Dual
Plural
First
panyāsam
panyāsva
panyāsma
Second
panyāḥ
panyāstam
panyāsta
Third
panyāt
panyāstām
panyāsuḥ
Participles
Past Passive Participle
panta
m.
n.
pantā
f.
Past Active Participle
pantavat
m.
n.
pantavatī
f.
Present Active Participle
panat
m.
n.
panantī
f.
Present Middle Participle
panamāna
m.
n.
panamānā
f.
Present Passive Participle
panyamāna
m.
n.
panyamānā
f.
Future Active Participle
paniṣyat
m.
n.
paniṣyantī
f.
Future Middle Participle
paniṣyamāṇa
m.
n.
paniṣyamāṇā
f.
Future Passive Participle
panitavya
m.
n.
panitavyā
f.
Future Passive Participle
pānya
m.
n.
pānyā
f.
Future Passive Participle
pananīya
m.
n.
pananīyā
f.
Perfect Active Participle
penivas
m.
n.
penuṣī
f.
Perfect Middle Participle
penāna
m.
n.
penānā
f.
Indeclinable forms
Infinitive
panitum
Absolutive
pantvā
Absolutive
-panya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025