Declension table of ?panyamāna

Deva

NeuterSingularDualPlural
Nominativepanyamānam panyamāne panyamānāni
Vocativepanyamāna panyamāne panyamānāni
Accusativepanyamānam panyamāne panyamānāni
Instrumentalpanyamānena panyamānābhyām panyamānaiḥ
Dativepanyamānāya panyamānābhyām panyamānebhyaḥ
Ablativepanyamānāt panyamānābhyām panyamānebhyaḥ
Genitivepanyamānasya panyamānayoḥ panyamānānām
Locativepanyamāne panyamānayoḥ panyamāneṣu

Compound panyamāna -

Adverb -panyamānam -panyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria