Declension table of ?paniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaniṣyamāṇaḥ paniṣyamāṇau paniṣyamāṇāḥ
Vocativepaniṣyamāṇa paniṣyamāṇau paniṣyamāṇāḥ
Accusativepaniṣyamāṇam paniṣyamāṇau paniṣyamāṇān
Instrumentalpaniṣyamāṇena paniṣyamāṇābhyām paniṣyamāṇaiḥ paniṣyamāṇebhiḥ
Dativepaniṣyamāṇāya paniṣyamāṇābhyām paniṣyamāṇebhyaḥ
Ablativepaniṣyamāṇāt paniṣyamāṇābhyām paniṣyamāṇebhyaḥ
Genitivepaniṣyamāṇasya paniṣyamāṇayoḥ paniṣyamāṇānām
Locativepaniṣyamāṇe paniṣyamāṇayoḥ paniṣyamāṇeṣu

Compound paniṣyamāṇa -

Adverb -paniṣyamāṇam -paniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria