Declension table of ?panitavya

Deva

NeuterSingularDualPlural
Nominativepanitavyam panitavye panitavyāni
Vocativepanitavya panitavye panitavyāni
Accusativepanitavyam panitavye panitavyāni
Instrumentalpanitavyena panitavyābhyām panitavyaiḥ
Dativepanitavyāya panitavyābhyām panitavyebhyaḥ
Ablativepanitavyāt panitavyābhyām panitavyebhyaḥ
Genitivepanitavyasya panitavyayoḥ panitavyānām
Locativepanitavye panitavyayoḥ panitavyeṣu

Compound panitavya -

Adverb -panitavyam -panitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria