Declension table of ?paniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaniṣyamāṇā paniṣyamāṇe paniṣyamāṇāḥ
Vocativepaniṣyamāṇe paniṣyamāṇe paniṣyamāṇāḥ
Accusativepaniṣyamāṇām paniṣyamāṇe paniṣyamāṇāḥ
Instrumentalpaniṣyamāṇayā paniṣyamāṇābhyām paniṣyamāṇābhiḥ
Dativepaniṣyamāṇāyai paniṣyamāṇābhyām paniṣyamāṇābhyaḥ
Ablativepaniṣyamāṇāyāḥ paniṣyamāṇābhyām paniṣyamāṇābhyaḥ
Genitivepaniṣyamāṇāyāḥ paniṣyamāṇayoḥ paniṣyamāṇānām
Locativepaniṣyamāṇāyām paniṣyamāṇayoḥ paniṣyamāṇāsu

Adverb -paniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria