तिङन्तावली ?पन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपनति पनतः पनन्ति
मध्यमपनसि पनथः पनथ
उत्तमपनामि पनावः पनामः


आत्मनेपदेएकद्विबहु
प्रथमपनते पनेते पनन्ते
मध्यमपनसे पनेथे पनध्वे
उत्तमपने पनावहे पनामहे


कर्मणिएकद्विबहु
प्रथमपन्यते पन्येते पन्यन्ते
मध्यमपन्यसे पन्येथे पन्यध्वे
उत्तमपन्ये पन्यावहे पन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपनत् अपनताम् अपनन्
मध्यमअपनः अपनतम् अपनत
उत्तमअपनम् अपनाव अपनाम


आत्मनेपदेएकद्विबहु
प्रथमअपनत अपनेताम् अपनन्त
मध्यमअपनथाः अपनेथाम् अपनध्वम्
उत्तमअपने अपनावहि अपनामहि


कर्मणिएकद्विबहु
प्रथमअपन्यत अपन्येताम् अपन्यन्त
मध्यमअपन्यथाः अपन्येथाम् अपन्यध्वम्
उत्तमअपन्ये अपन्यावहि अपन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपनेत् पनेताम् पनेयुः
मध्यमपनेः पनेतम् पनेत
उत्तमपनेयम् पनेव पनेम


आत्मनेपदेएकद्विबहु
प्रथमपनेत पनेयाताम् पनेरन्
मध्यमपनेथाः पनेयाथाम् पनेध्वम्
उत्तमपनेय पनेवहि पनेमहि


कर्मणिएकद्विबहु
प्रथमपन्येत पन्येयाताम् पन्येरन्
मध्यमपन्येथाः पन्येयाथाम् पन्येध्वम्
उत्तमपन्येय पन्येवहि पन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपनतु पनताम् पनन्तु
मध्यमपन पनतम् पनत
उत्तमपनानि पनाव पनाम


आत्मनेपदेएकद्विबहु
प्रथमपनताम् पनेताम् पनन्ताम्
मध्यमपनस्व पनेथाम् पनध्वम्
उत्तमपनै पनावहै पनामहै


कर्मणिएकद्विबहु
प्रथमपन्यताम् पन्येताम् पन्यन्ताम्
मध्यमपन्यस्व पन्येथाम् पन्यध्वम्
उत्तमपन्यै पन्यावहै पन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपनिष्यति पनिष्यतः पनिष्यन्ति
मध्यमपनिष्यसि पनिष्यथः पनिष्यथ
उत्तमपनिष्यामि पनिष्यावः पनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपनिष्यते पनिष्येते पनिष्यन्ते
मध्यमपनिष्यसे पनिष्येथे पनिष्यध्वे
उत्तमपनिष्ये पनिष्यावहे पनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपनिता पनितारौ पनितारः
मध्यमपनितासि पनितास्थः पनितास्थ
उत्तमपनितास्मि पनितास्वः पनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपान पेनतुः पेनुः
मध्यमपेनिथ पपन्थ पेनथुः पेन
उत्तमपपान पपन पेनिव पेनिम


आत्मनेपदेएकद्विबहु
प्रथमपेने पेनाते पेनिरे
मध्यमपेनिषे पेनाथे पेनिध्वे
उत्तमपेने पेनिवहे पेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपन्यात् पन्यास्ताम् पन्यासुः
मध्यमपन्याः पन्यास्तम् पन्यास्त
उत्तमपन्यासम् पन्यास्व पन्यास्म

कृदन्त

क्त
पन्त m. n. पन्ता f.

क्तवतु
पन्तवत् m. n. पन्तवती f.

शतृ
पनत् m. n. पनन्ती f.

शानच्
पनमान m. n. पनमाना f.

शानच् कर्मणि
पन्यमान m. n. पन्यमाना f.

लुडादेश पर
पनिष्यत् m. n. पनिष्यन्ती f.

लुडादेश आत्म
पनिष्यमाण m. n. पनिष्यमाणा f.

तव्य
पनितव्य m. n. पनितव्या f.

यत्
पान्य m. n. पान्या f.

अनीयर्
पननीय m. n. पननीया f.

लिडादेश पर
पेनिवस् m. n. पेनुषी f.

लिडादेश आत्म
पेनान m. n. पेनाना f.

अव्यय

तुमुन्
पनितुम्

क्त्वा
पन्त्वा

ल्यप्
॰पन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria