Conjugation tables of
kan
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kanāmi
kanāvaḥ
kanāmaḥ
Second
kanasi
kanathaḥ
kanatha
Third
kanati
kanataḥ
kananti
Middle
Singular
Dual
Plural
First
kane
kanāvahe
kanāmahe
Second
kanase
kanethe
kanadhve
Third
kanate
kanete
kanante
Imperfect
Active
Singular
Dual
Plural
First
akanam
akanāva
akanāma
Second
akanaḥ
akanatam
akanata
Third
akanat
akanatām
akanan
Middle
Singular
Dual
Plural
First
akane
akanāvahi
akanāmahi
Second
akanathāḥ
akanethām
akanadhvam
Third
akanata
akanetām
akananta
Optative
Active
Singular
Dual
Plural
First
kaneyam
kaneva
kanema
Second
kaneḥ
kanetam
kaneta
Third
kanet
kanetām
kaneyuḥ
Middle
Singular
Dual
Plural
First
kaneya
kanevahi
kanemahi
Second
kanethāḥ
kaneyāthām
kanedhvam
Third
kaneta
kaneyātām
kaneran
Imperative
Active
Singular
Dual
Plural
First
kanāni
kanāva
kanāma
Second
kana
kanatam
kanata
Third
kanatu
kanatām
kanantu
Middle
Singular
Dual
Plural
First
kanai
kanāvahai
kanāmahai
Second
kanasva
kanethām
kanadhvam
Third
kanatām
kanetām
kanantām
Perfect
Active
Singular
Dual
Plural
First
cākāna
cākana
cākaniva
cākanima
Second
cākanitha
cākanathuḥ
cākana
Third
cākāna
cākanatuḥ
cākanuḥ
Middle
Singular
Dual
Plural
First
cake
cakivahe
cakimahe
Second
cakiṣe
cakāthe
cakidhve
Third
cake
cakāte
cakire
Aorist
Active
Singular
Dual
Plural
First
akāniṣam
akāniṣva
akāniṣma
Second
akānīḥ
akāniṣṭam
akāniṣṭa
Third
acanīt
akānīt
akāniṣṭām
akāniṣuḥ
Injunctive
Active
Singular
Dual
Plural
First
kāniṣam
kāniṣva
kāniṣma
Second
kānīḥ
kāniṣṭam
kāniṣṭa
Third
kānīt
kāniṣṭām
kāniṣuḥ
Participles
Present Active Participle
kanat
m.
n.
kanantī
f.
Present Middle Participle
kanamāna
m.
n.
kanamānā
f.
Present Middle Participle
kāyamāna
m.
n.
kāyamānā
f.
Perfect Active Participle
cākanvas
m.
n.
cākanuṣī
f.
Perfect Middle Participle
cakāna
m.
n.
cakānā
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025