Declension table of kanat

Deva

MasculineSingularDualPlural
Nominativekanan kanantau kanantaḥ
Vocativekanan kanantau kanantaḥ
Accusativekanantam kanantau kanataḥ
Instrumentalkanatā kanadbhyām kanadbhiḥ
Dativekanate kanadbhyām kanadbhyaḥ
Ablativekanataḥ kanadbhyām kanadbhyaḥ
Genitivekanataḥ kanatoḥ kanatām
Locativekanati kanatoḥ kanatsu

Compound kanat -

Adverb -kanantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria