Declension table of ?cākanvas

Deva

MasculineSingularDualPlural
Nominativecākanvān cākanvāṃsau cākanvāṃsaḥ
Vocativecākanvan cākanvāṃsau cākanvāṃsaḥ
Accusativecākanvāṃsam cākanvāṃsau cākanuṣaḥ
Instrumentalcākanuṣā cākanvadbhyām cākanvadbhiḥ
Dativecākanuṣe cākanvadbhyām cākanvadbhyaḥ
Ablativecākanuṣaḥ cākanvadbhyām cākanvadbhyaḥ
Genitivecākanuṣaḥ cākanuṣoḥ cākanuṣām
Locativecākanuṣi cākanuṣoḥ cākanvatsu

Compound cākanvat -

Adverb -cākanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria