तिङन्तावली कन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकनति कनतः कनन्ति
मध्यमकनसि कनथः कनथ
उत्तमकनामि कनावः कनामः


आत्मनेपदेएकद्विबहु
प्रथमकनते कनेते कनन्ते
मध्यमकनसे कनेथे कनध्वे
उत्तमकने कनावहे कनामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकनत् अकनताम् अकनन्
मध्यमअकनः अकनतम् अकनत
उत्तमअकनम् अकनाव अकनाम


आत्मनेपदेएकद्विबहु
प्रथमअकनत अकनेताम् अकनन्त
मध्यमअकनथाः अकनेथाम् अकनध्वम्
उत्तमअकने अकनावहि अकनामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकनेत् कनेताम् कनेयुः
मध्यमकनेः कनेतम् कनेत
उत्तमकनेयम् कनेव कनेम


आत्मनेपदेएकद्विबहु
प्रथमकनेत कनेयाताम् कनेरन्
मध्यमकनेथाः कनेयाथाम् कनेध्वम्
उत्तमकनेय कनेवहि कनेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकनतु कनताम् कनन्तु
मध्यमकन कनतम् कनत
उत्तमकनानि कनाव कनाम


आत्मनेपदेएकद्विबहु
प्रथमकनताम् कनेताम् कनन्ताम्
मध्यमकनस्व कनेथाम् कनध्वम्
उत्तमकनै कनावहै कनामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमचाकान चाकनतुः चाकनुः
मध्यमचाकनिथ चाकनथुः चाकन
उत्तमचाकान चाकन चाकनिव चाकनिम


आत्मनेपदेएकद्विबहु
प्रथमचके चकाते चकिरे
मध्यमचकिषे चकाथे चकिध्वे
उत्तमचके चकिवहे चकिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचनीत् अकानीत् अकानिष्टाम् अकानिषुः
मध्यमअकानीः अकानिष्टम् अकानिष्ट
उत्तमअकानिषम् अकानिष्व अकानिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमकानीत् कानिष्टाम् कानिषुः
मध्यमकानीः कानिष्टम् कानिष्ट
उत्तमकानिषम् कानिष्व कानिष्म

कृदन्त

शतृ
कनत् m. n. कनन्ती f.

शानच्
कनमान m. n. कनमाना f.

शानच्
कायमान m. n. कायमाना f.

लिडादेश पर
चाकन्वस् m. n. चाकनुषी f.

लिडादेश आत्म
चकान m. n. चकाना f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria