Declension table of ?cākanuṣī

Deva

FeminineSingularDualPlural
Nominativecākanuṣī cākanuṣyau cākanuṣyaḥ
Vocativecākanuṣi cākanuṣyau cākanuṣyaḥ
Accusativecākanuṣīm cākanuṣyau cākanuṣīḥ
Instrumentalcākanuṣyā cākanuṣībhyām cākanuṣībhiḥ
Dativecākanuṣyai cākanuṣībhyām cākanuṣībhyaḥ
Ablativecākanuṣyāḥ cākanuṣībhyām cākanuṣībhyaḥ
Genitivecākanuṣyāḥ cākanuṣyoḥ cākanuṣīṇām
Locativecākanuṣyām cākanuṣyoḥ cākanuṣīṣu

Compound cākanuṣi - cākanuṣī -

Adverb -cākanuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria