Conjugation tables of
dhvāṅkṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhvāṅkṣāmi
dhvāṅkṣāvaḥ
dhvāṅkṣāmaḥ
Second
dhvāṅkṣasi
dhvāṅkṣathaḥ
dhvāṅkṣatha
Third
dhvāṅkṣati
dhvāṅkṣataḥ
dhvāṅkṣanti
Middle
Singular
Dual
Plural
First
dhvāṅkṣe
dhvāṅkṣāvahe
dhvāṅkṣāmahe
Second
dhvāṅkṣase
dhvāṅkṣethe
dhvāṅkṣadhve
Third
dhvāṅkṣate
dhvāṅkṣete
dhvāṅkṣante
Passive
Singular
Dual
Plural
First
dhvāṅkṣye
dhvāṅkṣyāvahe
dhvāṅkṣyāmahe
Second
dhvāṅkṣyase
dhvāṅkṣyethe
dhvāṅkṣyadhve
Third
dhvāṅkṣyate
dhvāṅkṣyete
dhvāṅkṣyante
Imperfect
Active
Singular
Dual
Plural
First
adhvāṅkṣam
adhvāṅkṣāva
adhvāṅkṣāma
Second
adhvāṅkṣaḥ
adhvāṅkṣatam
adhvāṅkṣata
Third
adhvāṅkṣat
adhvāṅkṣatām
adhvāṅkṣan
Middle
Singular
Dual
Plural
First
adhvāṅkṣe
adhvāṅkṣāvahi
adhvāṅkṣāmahi
Second
adhvāṅkṣathāḥ
adhvāṅkṣethām
adhvāṅkṣadhvam
Third
adhvāṅkṣata
adhvāṅkṣetām
adhvāṅkṣanta
Passive
Singular
Dual
Plural
First
adhvāṅkṣye
adhvāṅkṣyāvahi
adhvāṅkṣyāmahi
Second
adhvāṅkṣyathāḥ
adhvāṅkṣyethām
adhvāṅkṣyadhvam
Third
adhvāṅkṣyata
adhvāṅkṣyetām
adhvāṅkṣyanta
Optative
Active
Singular
Dual
Plural
First
dhvāṅkṣeyam
dhvāṅkṣeva
dhvāṅkṣema
Second
dhvāṅkṣeḥ
dhvāṅkṣetam
dhvāṅkṣeta
Third
dhvāṅkṣet
dhvāṅkṣetām
dhvāṅkṣeyuḥ
Middle
Singular
Dual
Plural
First
dhvāṅkṣeya
dhvāṅkṣevahi
dhvāṅkṣemahi
Second
dhvāṅkṣethāḥ
dhvāṅkṣeyāthām
dhvāṅkṣedhvam
Third
dhvāṅkṣeta
dhvāṅkṣeyātām
dhvāṅkṣeran
Passive
Singular
Dual
Plural
First
dhvāṅkṣyeya
dhvāṅkṣyevahi
dhvāṅkṣyemahi
Second
dhvāṅkṣyethāḥ
dhvāṅkṣyeyāthām
dhvāṅkṣyedhvam
Third
dhvāṅkṣyeta
dhvāṅkṣyeyātām
dhvāṅkṣyeran
Imperative
Active
Singular
Dual
Plural
First
dhvāṅkṣāṇi
dhvāṅkṣāva
dhvāṅkṣāma
Second
dhvāṅkṣa
dhvāṅkṣatam
dhvāṅkṣata
Third
dhvāṅkṣatu
dhvāṅkṣatām
dhvāṅkṣantu
Middle
Singular
Dual
Plural
First
dhvāṅkṣai
dhvāṅkṣāvahai
dhvāṅkṣāmahai
Second
dhvāṅkṣasva
dhvāṅkṣethām
dhvāṅkṣadhvam
Third
dhvāṅkṣatām
dhvāṅkṣetām
dhvāṅkṣantām
Passive
Singular
Dual
Plural
First
dhvāṅkṣyai
dhvāṅkṣyāvahai
dhvāṅkṣyāmahai
Second
dhvāṅkṣyasva
dhvāṅkṣyethām
dhvāṅkṣyadhvam
Third
dhvāṅkṣyatām
dhvāṅkṣyetām
dhvāṅkṣyantām
Future
Active
Singular
Dual
Plural
First
dhvāṅkṣiṣyāmi
dhvāṅkṣiṣyāvaḥ
dhvāṅkṣiṣyāmaḥ
Second
dhvāṅkṣiṣyasi
dhvāṅkṣiṣyathaḥ
dhvāṅkṣiṣyatha
Third
dhvāṅkṣiṣyati
dhvāṅkṣiṣyataḥ
dhvāṅkṣiṣyanti
Middle
Singular
Dual
Plural
First
dhvāṅkṣiṣye
dhvāṅkṣiṣyāvahe
dhvāṅkṣiṣyāmahe
Second
dhvāṅkṣiṣyase
dhvāṅkṣiṣyethe
dhvāṅkṣiṣyadhve
Third
dhvāṅkṣiṣyate
dhvāṅkṣiṣyete
dhvāṅkṣiṣyante
Future2
Active
Singular
Dual
Plural
First
dhvāṅkṣitāsmi
dhvāṅkṣitāsvaḥ
dhvāṅkṣitāsmaḥ
Second
dhvāṅkṣitāsi
dhvāṅkṣitāsthaḥ
dhvāṅkṣitāstha
Third
dhvāṅkṣitā
dhvāṅkṣitārau
dhvāṅkṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhvāṅkṣa
dadhvāṅkṣiva
dadhvāṅkṣima
Second
dadhvāṅkṣitha
dadhvāṅkṣathuḥ
dadhvāṅkṣa
Third
dadhvāṅkṣa
dadhvāṅkṣatuḥ
dadhvāṅkṣuḥ
Middle
Singular
Dual
Plural
First
dadhvāṅkṣe
dadhvāṅkṣivahe
dadhvāṅkṣimahe
Second
dadhvāṅkṣiṣe
dadhvāṅkṣāthe
dadhvāṅkṣidhve
Third
dadhvāṅkṣe
dadhvāṅkṣāte
dadhvāṅkṣire
Benedictive
Active
Singular
Dual
Plural
First
dhvāṅkṣyāsam
dhvāṅkṣyāsva
dhvāṅkṣyāsma
Second
dhvāṅkṣyāḥ
dhvāṅkṣyāstam
dhvāṅkṣyāsta
Third
dhvāṅkṣyāt
dhvāṅkṣyāstām
dhvāṅkṣyāsuḥ
Participles
Past Passive Participle
dhvāṅkṣita
m.
n.
dhvāṅkṣitā
f.
Past Active Participle
dhvāṅkṣitavat
m.
n.
dhvāṅkṣitavatī
f.
Present Active Participle
dhvāṅkṣat
m.
n.
dhvāṅkṣantī
f.
Present Middle Participle
dhvāṅkṣamāṇa
m.
n.
dhvāṅkṣamāṇā
f.
Present Passive Participle
dhvāṅkṣyamāṇa
m.
n.
dhvāṅkṣyamāṇā
f.
Future Active Participle
dhvāṅkṣiṣyat
m.
n.
dhvāṅkṣiṣyantī
f.
Future Middle Participle
dhvāṅkṣiṣyamāṇa
m.
n.
dhvāṅkṣiṣyamāṇā
f.
Future Passive Participle
dhvāṅkṣitavya
m.
n.
dhvāṅkṣitavyā
f.
Future Passive Participle
dhvāṅkṣya
m.
n.
dhvāṅkṣyā
f.
Future Passive Participle
dhvāṅkṣaṇīya
m.
n.
dhvāṅkṣaṇīyā
f.
Perfect Active Participle
dadhvāṅkṣvas
m.
n.
dadhvāṅkṣuṣī
f.
Perfect Middle Participle
dadhvāṅkṣāṇa
m.
n.
dadhvāṅkṣāṇā
f.
Indeclinable forms
Infinitive
dhvāṅkṣitum
Absolutive
dhvāṅkṣitvā
Absolutive
-dhvāṅkṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024