Conjugation tables of ?dhrai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhrāyāmi
dhrāyāvaḥ
dhrāyāmaḥ
Second
dhrāyasi
dhrāyathaḥ
dhrāyatha
Third
dhrāyati
dhrāyataḥ
dhrāyanti
Middle
Singular
Dual
Plural
First
dhrāye
dhrāyāvahe
dhrāyāmahe
Second
dhrāyase
dhrāyethe
dhrāyadhve
Third
dhrāyate
dhrāyete
dhrāyante
Passive
Singular
Dual
Plural
First
dhrīye
dhrīyāvahe
dhrīyāmahe
Second
dhrīyase
dhrīyethe
dhrīyadhve
Third
dhrīyate
dhrīyete
dhrīyante
Imperfect
Active
Singular
Dual
Plural
First
adhrāyam
adhrāyāva
adhrāyāma
Second
adhrāyaḥ
adhrāyatam
adhrāyata
Third
adhrāyat
adhrāyatām
adhrāyan
Middle
Singular
Dual
Plural
First
adhrāye
adhrāyāvahi
adhrāyāmahi
Second
adhrāyathāḥ
adhrāyethām
adhrāyadhvam
Third
adhrāyata
adhrāyetām
adhrāyanta
Passive
Singular
Dual
Plural
First
adhrīye
adhrīyāvahi
adhrīyāmahi
Second
adhrīyathāḥ
adhrīyethām
adhrīyadhvam
Third
adhrīyata
adhrīyetām
adhrīyanta
Optative
Active
Singular
Dual
Plural
First
dhrāyeyam
dhrāyeva
dhrāyema
Second
dhrāyeḥ
dhrāyetam
dhrāyeta
Third
dhrāyet
dhrāyetām
dhrāyeyuḥ
Middle
Singular
Dual
Plural
First
dhrāyeya
dhrāyevahi
dhrāyemahi
Second
dhrāyethāḥ
dhrāyeyāthām
dhrāyedhvam
Third
dhrāyeta
dhrāyeyātām
dhrāyeran
Passive
Singular
Dual
Plural
First
dhrīyeya
dhrīyevahi
dhrīyemahi
Second
dhrīyethāḥ
dhrīyeyāthām
dhrīyedhvam
Third
dhrīyeta
dhrīyeyātām
dhrīyeran
Imperative
Active
Singular
Dual
Plural
First
dhrāyāṇi
dhrāyāva
dhrāyāma
Second
dhrāya
dhrāyatam
dhrāyata
Third
dhrāyatu
dhrāyatām
dhrāyantu
Middle
Singular
Dual
Plural
First
dhrāyai
dhrāyāvahai
dhrāyāmahai
Second
dhrāyasva
dhrāyethām
dhrāyadhvam
Third
dhrāyatām
dhrāyetām
dhrāyantām
Passive
Singular
Dual
Plural
First
dhrīyai
dhrīyāvahai
dhrīyāmahai
Second
dhrīyasva
dhrīyethām
dhrīyadhvam
Third
dhrīyatām
dhrīyetām
dhrīyantām
Future
Active
Singular
Dual
Plural
First
dhraiṣyāmi
dhraiṣyāvaḥ
dhraiṣyāmaḥ
Second
dhraiṣyasi
dhraiṣyathaḥ
dhraiṣyatha
Third
dhraiṣyati
dhraiṣyataḥ
dhraiṣyanti
Middle
Singular
Dual
Plural
First
dhraiṣye
dhraiṣyāvahe
dhraiṣyāmahe
Second
dhraiṣyase
dhraiṣyethe
dhraiṣyadhve
Third
dhraiṣyate
dhraiṣyete
dhraiṣyante
Future2
Active
Singular
Dual
Plural
First
dhrātāsmi
dhrātāsvaḥ
dhrātāsmaḥ
Second
dhrātāsi
dhrātāsthaḥ
dhrātāstha
Third
dhrātā
dhrātārau
dhrātāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhrau
dadhriva
dadhrima
Second
dadhritha
dadhrātha
dadhrathuḥ
dadhra
Third
dadhrau
dadhratuḥ
dadhruḥ
Middle
Singular
Dual
Plural
First
dadhre
dadhrivahe
dadhrimahe
Second
dadhriṣe
dadhrāthe
dadhridhve
Third
dadhre
dadhrāte
dadhrire
Benedictive
Active
Singular
Dual
Plural
First
dhrīyāsam
dhrīyāsva
dhrīyāsma
Second
dhrīyāḥ
dhrīyāstam
dhrīyāsta
Third
dhrīyāt
dhrīyāstām
dhrīyāsuḥ
Participles
Past Passive Participle
dhrīta
m.
n.
dhrītā
f.
Past Active Participle
dhrītavat
m.
n.
dhrītavatī
f.
Present Active Participle
dhrāyat
m.
n.
dhrāyantī
f.
Present Middle Participle
dhrāyamāṇa
m.
n.
dhrāyamāṇā
f.
Present Passive Participle
dhrīyamāṇa
m.
n.
dhrīyamāṇā
f.
Future Active Participle
dhraiṣyat
m.
n.
dhraiṣyantī
f.
Future Middle Participle
dhraiṣyamāṇa
m.
n.
dhraiṣyamāṇā
f.
Future Passive Participle
dhrātavya
m.
n.
dhrātavyā
f.
Future Passive Participle
dhreya
m.
n.
dhreyā
f.
Future Passive Participle
dhrāyaṇīya
m.
n.
dhrāyaṇīyā
f.
Perfect Active Participle
dadhrivas
m.
n.
dadhruṣī
f.
Perfect Middle Participle
dadhrāṇa
m.
n.
dadhrāṇā
f.
Indeclinable forms
Infinitive
dhrātum
Absolutive
dhrītvā
Absolutive
-dhrīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025