Conjugation tables of mitra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmitrīyāmi mitrīyāvaḥ mitrīyāmaḥ
Secondmitrīyasi mitrīyathaḥ mitrīyatha
Thirdmitrīyati mitrīyataḥ mitrīyanti


Imperfect

ActiveSingularDualPlural
Firstamitrīyam amitrīyāva amitrīyāma
Secondamitrīyaḥ amitrīyatam amitrīyata
Thirdamitrīyat amitrīyatām amitrīyan


Optative

ActiveSingularDualPlural
Firstmitrīyeyam mitrīyeva mitrīyema
Secondmitrīyeḥ mitrīyetam mitrīyeta
Thirdmitrīyet mitrīyetām mitrīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstmitrīyāṇi mitrīyāva mitrīyāma
Secondmitrīya mitrīyatam mitrīyata
Thirdmitrīyatu mitrīyatām mitrīyantu


Future

ActiveSingularDualPlural
Firstmitrīyiṣyāmi mitrīyiṣyāvaḥ mitrīyiṣyāmaḥ
Secondmitrīyiṣyasi mitrīyiṣyathaḥ mitrīyiṣyatha
Thirdmitrīyiṣyati mitrīyiṣyataḥ mitrīyiṣyanti


MiddleSingularDualPlural
Firstmitrīyiṣye mitrīyiṣyāvahe mitrīyiṣyāmahe
Secondmitrīyiṣyase mitrīyiṣyethe mitrīyiṣyadhve
Thirdmitrīyiṣyate mitrīyiṣyete mitrīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmitrīyitāsmi mitrīyitāsvaḥ mitrīyitāsmaḥ
Secondmitrīyitāsi mitrīyitāsthaḥ mitrīyitāstha
Thirdmitrīyitā mitrīyitārau mitrīyitāraḥ

Participles

Past Passive Participle
mitrita m. n. mitritā f.

Past Active Participle
mitritavat m. n. mitritavatī f.

Present Active Participle
mitrīyat m. n. mitrīyantī f.

Future Active Participle
mitrīyiṣyat m. n. mitrīyiṣyantī f.

Future Middle Participle
mitrīyiṣyamāṇa m. n. mitrīyiṣyamāṇā f.

Future Passive Participle
mitrīyitavya m. n. mitrīyitavyā f.

Indeclinable forms

Infinitive
mitrīyitum

Absolutive
mitrīyitvā

Periphrastic Perfect
mitrīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria