Declension table of ?mitrīyitavya

Deva

MasculineSingularDualPlural
Nominativemitrīyitavyaḥ mitrīyitavyau mitrīyitavyāḥ
Vocativemitrīyitavya mitrīyitavyau mitrīyitavyāḥ
Accusativemitrīyitavyam mitrīyitavyau mitrīyitavyān
Instrumentalmitrīyitavyena mitrīyitavyābhyām mitrīyitavyaiḥ mitrīyitavyebhiḥ
Dativemitrīyitavyāya mitrīyitavyābhyām mitrīyitavyebhyaḥ
Ablativemitrīyitavyāt mitrīyitavyābhyām mitrīyitavyebhyaḥ
Genitivemitrīyitavyasya mitrīyitavyayoḥ mitrīyitavyānām
Locativemitrīyitavye mitrīyitavyayoḥ mitrīyitavyeṣu

Compound mitrīyitavya -

Adverb -mitrīyitavyam -mitrīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria