Declension table of ?mitritavat

Deva

MasculineSingularDualPlural
Nominativemitritavān mitritavantau mitritavantaḥ
Vocativemitritavan mitritavantau mitritavantaḥ
Accusativemitritavantam mitritavantau mitritavataḥ
Instrumentalmitritavatā mitritavadbhyām mitritavadbhiḥ
Dativemitritavate mitritavadbhyām mitritavadbhyaḥ
Ablativemitritavataḥ mitritavadbhyām mitritavadbhyaḥ
Genitivemitritavataḥ mitritavatoḥ mitritavatām
Locativemitritavati mitritavatoḥ mitritavatsu

Compound mitritavat -

Adverb -mitritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria