Declension table of ?mitrīyiṣyat

Deva

NeuterSingularDualPlural
Nominativemitrīyiṣyat mitrīyiṣyantī mitrīyiṣyatī mitrīyiṣyanti
Vocativemitrīyiṣyat mitrīyiṣyantī mitrīyiṣyatī mitrīyiṣyanti
Accusativemitrīyiṣyat mitrīyiṣyantī mitrīyiṣyatī mitrīyiṣyanti
Instrumentalmitrīyiṣyatā mitrīyiṣyadbhyām mitrīyiṣyadbhiḥ
Dativemitrīyiṣyate mitrīyiṣyadbhyām mitrīyiṣyadbhyaḥ
Ablativemitrīyiṣyataḥ mitrīyiṣyadbhyām mitrīyiṣyadbhyaḥ
Genitivemitrīyiṣyataḥ mitrīyiṣyatoḥ mitrīyiṣyatām
Locativemitrīyiṣyati mitrīyiṣyatoḥ mitrīyiṣyatsu

Adverb -mitrīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria