Declension table of ?mitrīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemitrīyiṣyamāṇā mitrīyiṣyamāṇe mitrīyiṣyamāṇāḥ
Vocativemitrīyiṣyamāṇe mitrīyiṣyamāṇe mitrīyiṣyamāṇāḥ
Accusativemitrīyiṣyamāṇām mitrīyiṣyamāṇe mitrīyiṣyamāṇāḥ
Instrumentalmitrīyiṣyamāṇayā mitrīyiṣyamāṇābhyām mitrīyiṣyamāṇābhiḥ
Dativemitrīyiṣyamāṇāyai mitrīyiṣyamāṇābhyām mitrīyiṣyamāṇābhyaḥ
Ablativemitrīyiṣyamāṇāyāḥ mitrīyiṣyamāṇābhyām mitrīyiṣyamāṇābhyaḥ
Genitivemitrīyiṣyamāṇāyāḥ mitrīyiṣyamāṇayoḥ mitrīyiṣyamāṇānām
Locativemitrīyiṣyamāṇāyām mitrīyiṣyamāṇayoḥ mitrīyiṣyamāṇāsu

Adverb -mitrīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria