Conjugation tables of guṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguṇḍayāmi guṇḍayāvaḥ guṇḍayāmaḥ
Secondguṇḍayasi guṇḍayathaḥ guṇḍayatha
Thirdguṇḍayati guṇḍayataḥ guṇḍayanti


MiddleSingularDualPlural
Firstguṇḍaye guṇḍayāvahe guṇḍayāmahe
Secondguṇḍayase guṇḍayethe guṇḍayadhve
Thirdguṇḍayate guṇḍayete guṇḍayante


PassiveSingularDualPlural
Firstguṇḍye guṇḍyāvahe guṇḍyāmahe
Secondguṇḍyase guṇḍyethe guṇḍyadhve
Thirdguṇḍyate guṇḍyete guṇḍyante


Imperfect

ActiveSingularDualPlural
Firstaguṇḍayam aguṇḍayāva aguṇḍayāma
Secondaguṇḍayaḥ aguṇḍayatam aguṇḍayata
Thirdaguṇḍayat aguṇḍayatām aguṇḍayan


MiddleSingularDualPlural
Firstaguṇḍaye aguṇḍayāvahi aguṇḍayāmahi
Secondaguṇḍayathāḥ aguṇḍayethām aguṇḍayadhvam
Thirdaguṇḍayata aguṇḍayetām aguṇḍayanta


PassiveSingularDualPlural
Firstaguṇḍye aguṇḍyāvahi aguṇḍyāmahi
Secondaguṇḍyathāḥ aguṇḍyethām aguṇḍyadhvam
Thirdaguṇḍyata aguṇḍyetām aguṇḍyanta


Optative

ActiveSingularDualPlural
Firstguṇḍayeyam guṇḍayeva guṇḍayema
Secondguṇḍayeḥ guṇḍayetam guṇḍayeta
Thirdguṇḍayet guṇḍayetām guṇḍayeyuḥ


MiddleSingularDualPlural
Firstguṇḍayeya guṇḍayevahi guṇḍayemahi
Secondguṇḍayethāḥ guṇḍayeyāthām guṇḍayedhvam
Thirdguṇḍayeta guṇḍayeyātām guṇḍayeran


PassiveSingularDualPlural
Firstguṇḍyeya guṇḍyevahi guṇḍyemahi
Secondguṇḍyethāḥ guṇḍyeyāthām guṇḍyedhvam
Thirdguṇḍyeta guṇḍyeyātām guṇḍyeran


Imperative

ActiveSingularDualPlural
Firstguṇḍayāni guṇḍayāva guṇḍayāma
Secondguṇḍaya guṇḍayatam guṇḍayata
Thirdguṇḍayatu guṇḍayatām guṇḍayantu


MiddleSingularDualPlural
Firstguṇḍayai guṇḍayāvahai guṇḍayāmahai
Secondguṇḍayasva guṇḍayethām guṇḍayadhvam
Thirdguṇḍayatām guṇḍayetām guṇḍayantām


PassiveSingularDualPlural
Firstguṇḍyai guṇḍyāvahai guṇḍyāmahai
Secondguṇḍyasva guṇḍyethām guṇḍyadhvam
Thirdguṇḍyatām guṇḍyetām guṇḍyantām


Future

ActiveSingularDualPlural
Firstguṇḍayiṣyāmi guṇḍayiṣyāvaḥ guṇḍayiṣyāmaḥ
Secondguṇḍayiṣyasi guṇḍayiṣyathaḥ guṇḍayiṣyatha
Thirdguṇḍayiṣyati guṇḍayiṣyataḥ guṇḍayiṣyanti


MiddleSingularDualPlural
Firstguṇḍayiṣye guṇḍayiṣyāvahe guṇḍayiṣyāmahe
Secondguṇḍayiṣyase guṇḍayiṣyethe guṇḍayiṣyadhve
Thirdguṇḍayiṣyate guṇḍayiṣyete guṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstguṇḍayitāsmi guṇḍayitāsvaḥ guṇḍayitāsmaḥ
Secondguṇḍayitāsi guṇḍayitāsthaḥ guṇḍayitāstha
Thirdguṇḍayitā guṇḍayitārau guṇḍayitāraḥ

Participles

Past Passive Participle
guṇḍita m. n. guṇḍitā f.

Past Active Participle
guṇḍitavat m. n. guṇḍitavatī f.

Present Active Participle
guṇḍayat m. n. guṇḍayantī f.

Present Middle Participle
guṇḍayamāna m. n. guṇḍayamānā f.

Present Passive Participle
guṇḍyamāna m. n. guṇḍyamānā f.

Future Active Participle
guṇḍayiṣyat m. n. guṇḍayiṣyantī f.

Future Middle Participle
guṇḍayiṣyamāṇa m. n. guṇḍayiṣyamāṇā f.

Future Passive Participle
guṇḍayitavya m. n. guṇḍayitavyā f.

Future Passive Participle
guṇḍya m. n. guṇḍyā f.

Future Passive Participle
guṇḍanīya m. n. guṇḍanīyā f.

Indeclinable forms

Infinitive
guṇḍayitum

Absolutive
guṇḍayitvā

Absolutive
-guṇḍya

Periphrastic Perfect
guṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria