तिङन्तावली गुण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगुण्डयति गुण्डयतः गुण्डयन्ति
मध्यमगुण्डयसि गुण्डयथः गुण्डयथ
उत्तमगुण्डयामि गुण्डयावः गुण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमगुण्डयते गुण्डयेते गुण्डयन्ते
मध्यमगुण्डयसे गुण्डयेथे गुण्डयध्वे
उत्तमगुण्डये गुण्डयावहे गुण्डयामहे


कर्मणिएकद्विबहु
प्रथमगुण्ड्यते गुण्ड्येते गुण्ड्यन्ते
मध्यमगुण्ड्यसे गुण्ड्येथे गुण्ड्यध्वे
उत्तमगुण्ड्ये गुण्ड्यावहे गुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगुण्डयत् अगुण्डयताम् अगुण्डयन्
मध्यमअगुण्डयः अगुण्डयतम् अगुण्डयत
उत्तमअगुण्डयम् अगुण्डयाव अगुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअगुण्डयत अगुण्डयेताम् अगुण्डयन्त
मध्यमअगुण्डयथाः अगुण्डयेथाम् अगुण्डयध्वम्
उत्तमअगुण्डये अगुण्डयावहि अगुण्डयामहि


कर्मणिएकद्विबहु
प्रथमअगुण्ड्यत अगुण्ड्येताम् अगुण्ड्यन्त
मध्यमअगुण्ड्यथाः अगुण्ड्येथाम् अगुण्ड्यध्वम्
उत्तमअगुण्ड्ये अगुण्ड्यावहि अगुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगुण्डयेत् गुण्डयेताम् गुण्डयेयुः
मध्यमगुण्डयेः गुण्डयेतम् गुण्डयेत
उत्तमगुण्डयेयम् गुण्डयेव गुण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमगुण्डयेत गुण्डयेयाताम् गुण्डयेरन्
मध्यमगुण्डयेथाः गुण्डयेयाथाम् गुण्डयेध्वम्
उत्तमगुण्डयेय गुण्डयेवहि गुण्डयेमहि


कर्मणिएकद्विबहु
प्रथमगुण्ड्येत गुण्ड्येयाताम् गुण्ड्येरन्
मध्यमगुण्ड्येथाः गुण्ड्येयाथाम् गुण्ड्येध्वम्
उत्तमगुण्ड्येय गुण्ड्येवहि गुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगुण्डयतु गुण्डयताम् गुण्डयन्तु
मध्यमगुण्डय गुण्डयतम् गुण्डयत
उत्तमगुण्डयानि गुण्डयाव गुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमगुण्डयताम् गुण्डयेताम् गुण्डयन्ताम्
मध्यमगुण्डयस्व गुण्डयेथाम् गुण्डयध्वम्
उत्तमगुण्डयै गुण्डयावहै गुण्डयामहै


कर्मणिएकद्विबहु
प्रथमगुण्ड्यताम् गुण्ड्येताम् गुण्ड्यन्ताम्
मध्यमगुण्ड्यस्व गुण्ड्येथाम् गुण्ड्यध्वम्
उत्तमगुण्ड्यै गुण्ड्यावहै गुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगुण्डयिष्यति गुण्डयिष्यतः गुण्डयिष्यन्ति
मध्यमगुण्डयिष्यसि गुण्डयिष्यथः गुण्डयिष्यथ
उत्तमगुण्डयिष्यामि गुण्डयिष्यावः गुण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगुण्डयिष्यते गुण्डयिष्येते गुण्डयिष्यन्ते
मध्यमगुण्डयिष्यसे गुण्डयिष्येथे गुण्डयिष्यध्वे
उत्तमगुण्डयिष्ये गुण्डयिष्यावहे गुण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगुण्डयिता गुण्डयितारौ गुण्डयितारः
मध्यमगुण्डयितासि गुण्डयितास्थः गुण्डयितास्थ
उत्तमगुण्डयितास्मि गुण्डयितास्वः गुण्डयितास्मः

कृदन्त

क्त
गुण्डित m. n. गुण्डिता f.

क्तवतु
गुण्डितवत् m. n. गुण्डितवती f.

शतृ
गुण्डयत् m. n. गुण्डयन्ती f.

शानच्
गुण्डयमान m. n. गुण्डयमाना f.

शानच् कर्मणि
गुण्ड्यमान m. n. गुण्ड्यमाना f.

लुडादेश पर
गुण्डयिष्यत् m. n. गुण्डयिष्यन्ती f.

लुडादेश आत्म
गुण्डयिष्यमाण m. n. गुण्डयिष्यमाणा f.

तव्य
गुण्डयितव्य m. n. गुण्डयितव्या f.

यत्
गुण्ड्य m. n. गुण्ड्या f.

अनीयर्
गुण्डनीय m. n. गुण्डनीया f.

अव्यय

तुमुन्
गुण्डयितुम्

क्त्वा
गुण्डयित्वा

ल्यप्
॰गुण्ड्य

लिट्
गुण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria