Declension table of ?guṇḍitavat

Deva

MasculineSingularDualPlural
Nominativeguṇḍitavān guṇḍitavantau guṇḍitavantaḥ
Vocativeguṇḍitavan guṇḍitavantau guṇḍitavantaḥ
Accusativeguṇḍitavantam guṇḍitavantau guṇḍitavataḥ
Instrumentalguṇḍitavatā guṇḍitavadbhyām guṇḍitavadbhiḥ
Dativeguṇḍitavate guṇḍitavadbhyām guṇḍitavadbhyaḥ
Ablativeguṇḍitavataḥ guṇḍitavadbhyām guṇḍitavadbhyaḥ
Genitiveguṇḍitavataḥ guṇḍitavatoḥ guṇḍitavatām
Locativeguṇḍitavati guṇḍitavatoḥ guṇḍitavatsu

Compound guṇḍitavat -

Adverb -guṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria