Declension table of ?guṇḍayantī

Deva

FeminineSingularDualPlural
Nominativeguṇḍayantī guṇḍayantyau guṇḍayantyaḥ
Vocativeguṇḍayanti guṇḍayantyau guṇḍayantyaḥ
Accusativeguṇḍayantīm guṇḍayantyau guṇḍayantīḥ
Instrumentalguṇḍayantyā guṇḍayantībhyām guṇḍayantībhiḥ
Dativeguṇḍayantyai guṇḍayantībhyām guṇḍayantībhyaḥ
Ablativeguṇḍayantyāḥ guṇḍayantībhyām guṇḍayantībhyaḥ
Genitiveguṇḍayantyāḥ guṇḍayantyoḥ guṇḍayantīnām
Locativeguṇḍayantyām guṇḍayantyoḥ guṇḍayantīṣu

Compound guṇḍayanti - guṇḍayantī -

Adverb -guṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria