Declension table of ?guṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativeguṇḍyamānaḥ guṇḍyamānau guṇḍyamānāḥ
Vocativeguṇḍyamāna guṇḍyamānau guṇḍyamānāḥ
Accusativeguṇḍyamānam guṇḍyamānau guṇḍyamānān
Instrumentalguṇḍyamānena guṇḍyamānābhyām guṇḍyamānaiḥ guṇḍyamānebhiḥ
Dativeguṇḍyamānāya guṇḍyamānābhyām guṇḍyamānebhyaḥ
Ablativeguṇḍyamānāt guṇḍyamānābhyām guṇḍyamānebhyaḥ
Genitiveguṇḍyamānasya guṇḍyamānayoḥ guṇḍyamānānām
Locativeguṇḍyamāne guṇḍyamānayoḥ guṇḍyamāneṣu

Compound guṇḍyamāna -

Adverb -guṇḍyamānam -guṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria