Conjugation tables of ?śuṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśuṇṭhayāmi śuṇṭhayāvaḥ śuṇṭhayāmaḥ
Secondśuṇṭhayasi śuṇṭhayathaḥ śuṇṭhayatha
Thirdśuṇṭhayati śuṇṭhayataḥ śuṇṭhayanti


MiddleSingularDualPlural
Firstśuṇṭhaye śuṇṭhayāvahe śuṇṭhayāmahe
Secondśuṇṭhayase śuṇṭhayethe śuṇṭhayadhve
Thirdśuṇṭhayate śuṇṭhayete śuṇṭhayante


PassiveSingularDualPlural
Firstśuṇṭhye śuṇṭhyāvahe śuṇṭhyāmahe
Secondśuṇṭhyase śuṇṭhyethe śuṇṭhyadhve
Thirdśuṇṭhyate śuṇṭhyete śuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśuṇṭhayam aśuṇṭhayāva aśuṇṭhayāma
Secondaśuṇṭhayaḥ aśuṇṭhayatam aśuṇṭhayata
Thirdaśuṇṭhayat aśuṇṭhayatām aśuṇṭhayan


MiddleSingularDualPlural
Firstaśuṇṭhaye aśuṇṭhayāvahi aśuṇṭhayāmahi
Secondaśuṇṭhayathāḥ aśuṇṭhayethām aśuṇṭhayadhvam
Thirdaśuṇṭhayata aśuṇṭhayetām aśuṇṭhayanta


PassiveSingularDualPlural
Firstaśuṇṭhye aśuṇṭhyāvahi aśuṇṭhyāmahi
Secondaśuṇṭhyathāḥ aśuṇṭhyethām aśuṇṭhyadhvam
Thirdaśuṇṭhyata aśuṇṭhyetām aśuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstśuṇṭhayeyam śuṇṭhayeva śuṇṭhayema
Secondśuṇṭhayeḥ śuṇṭhayetam śuṇṭhayeta
Thirdśuṇṭhayet śuṇṭhayetām śuṇṭhayeyuḥ


MiddleSingularDualPlural
Firstśuṇṭhayeya śuṇṭhayevahi śuṇṭhayemahi
Secondśuṇṭhayethāḥ śuṇṭhayeyāthām śuṇṭhayedhvam
Thirdśuṇṭhayeta śuṇṭhayeyātām śuṇṭhayeran


PassiveSingularDualPlural
Firstśuṇṭhyeya śuṇṭhyevahi śuṇṭhyemahi
Secondśuṇṭhyethāḥ śuṇṭhyeyāthām śuṇṭhyedhvam
Thirdśuṇṭhyeta śuṇṭhyeyātām śuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstśuṇṭhayāni śuṇṭhayāva śuṇṭhayāma
Secondśuṇṭhaya śuṇṭhayatam śuṇṭhayata
Thirdśuṇṭhayatu śuṇṭhayatām śuṇṭhayantu


MiddleSingularDualPlural
Firstśuṇṭhayai śuṇṭhayāvahai śuṇṭhayāmahai
Secondśuṇṭhayasva śuṇṭhayethām śuṇṭhayadhvam
Thirdśuṇṭhayatām śuṇṭhayetām śuṇṭhayantām


PassiveSingularDualPlural
Firstśuṇṭhyai śuṇṭhyāvahai śuṇṭhyāmahai
Secondśuṇṭhyasva śuṇṭhyethām śuṇṭhyadhvam
Thirdśuṇṭhyatām śuṇṭhyetām śuṇṭhyantām


Future

ActiveSingularDualPlural
Firstśuṇṭhayiṣyāmi śuṇṭhayiṣyāvaḥ śuṇṭhayiṣyāmaḥ
Secondśuṇṭhayiṣyasi śuṇṭhayiṣyathaḥ śuṇṭhayiṣyatha
Thirdśuṇṭhayiṣyati śuṇṭhayiṣyataḥ śuṇṭhayiṣyanti


MiddleSingularDualPlural
Firstśuṇṭhayiṣye śuṇṭhayiṣyāvahe śuṇṭhayiṣyāmahe
Secondśuṇṭhayiṣyase śuṇṭhayiṣyethe śuṇṭhayiṣyadhve
Thirdśuṇṭhayiṣyate śuṇṭhayiṣyete śuṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśuṇṭhayitāsmi śuṇṭhayitāsvaḥ śuṇṭhayitāsmaḥ
Secondśuṇṭhayitāsi śuṇṭhayitāsthaḥ śuṇṭhayitāstha
Thirdśuṇṭhayitā śuṇṭhayitārau śuṇṭhayitāraḥ

Participles

Past Passive Participle
śuṇṭhita m. n. śuṇṭhitā f.

Past Active Participle
śuṇṭhitavat m. n. śuṇṭhitavatī f.

Present Active Participle
śuṇṭhayat m. n. śuṇṭhayantī f.

Present Middle Participle
śuṇṭhayamāna m. n. śuṇṭhayamānā f.

Present Passive Participle
śuṇṭhyamāna m. n. śuṇṭhyamānā f.

Future Active Participle
śuṇṭhayiṣyat m. n. śuṇṭhayiṣyantī f.

Future Middle Participle
śuṇṭhayiṣyamāṇa m. n. śuṇṭhayiṣyamāṇā f.

Future Passive Participle
śuṇṭhayitavya m. n. śuṇṭhayitavyā f.

Future Passive Participle
śuṇṭhya m. n. śuṇṭhyā f.

Future Passive Participle
śuṇṭhanīya m. n. śuṇṭhanīyā f.

Indeclinable forms

Infinitive
śuṇṭhayitum

Absolutive
śuṇṭhayitvā

Absolutive
-śuṇṭhya

Periphrastic Perfect
śuṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria