Declension table of ?śuṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhayamānaḥ śuṇṭhayamānau śuṇṭhayamānāḥ
Vocativeśuṇṭhayamāna śuṇṭhayamānau śuṇṭhayamānāḥ
Accusativeśuṇṭhayamānam śuṇṭhayamānau śuṇṭhayamānān
Instrumentalśuṇṭhayamānena śuṇṭhayamānābhyām śuṇṭhayamānaiḥ śuṇṭhayamānebhiḥ
Dativeśuṇṭhayamānāya śuṇṭhayamānābhyām śuṇṭhayamānebhyaḥ
Ablativeśuṇṭhayamānāt śuṇṭhayamānābhyām śuṇṭhayamānebhyaḥ
Genitiveśuṇṭhayamānasya śuṇṭhayamānayoḥ śuṇṭhayamānānām
Locativeśuṇṭhayamāne śuṇṭhayamānayoḥ śuṇṭhayamāneṣu

Compound śuṇṭhayamāna -

Adverb -śuṇṭhayamānam -śuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria