Declension table of ?śuṇṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhayiṣyamāṇā śuṇṭhayiṣyamāṇe śuṇṭhayiṣyamāṇāḥ
Vocativeśuṇṭhayiṣyamāṇe śuṇṭhayiṣyamāṇe śuṇṭhayiṣyamāṇāḥ
Accusativeśuṇṭhayiṣyamāṇām śuṇṭhayiṣyamāṇe śuṇṭhayiṣyamāṇāḥ
Instrumentalśuṇṭhayiṣyamāṇayā śuṇṭhayiṣyamāṇābhyām śuṇṭhayiṣyamāṇābhiḥ
Dativeśuṇṭhayiṣyamāṇāyai śuṇṭhayiṣyamāṇābhyām śuṇṭhayiṣyamāṇābhyaḥ
Ablativeśuṇṭhayiṣyamāṇāyāḥ śuṇṭhayiṣyamāṇābhyām śuṇṭhayiṣyamāṇābhyaḥ
Genitiveśuṇṭhayiṣyamāṇāyāḥ śuṇṭhayiṣyamāṇayoḥ śuṇṭhayiṣyamāṇānām
Locativeśuṇṭhayiṣyamāṇāyām śuṇṭhayiṣyamāṇayoḥ śuṇṭhayiṣyamāṇāsu

Adverb -śuṇṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria