Declension table of ?śuṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhayamānā śuṇṭhayamāne śuṇṭhayamānāḥ
Vocativeśuṇṭhayamāne śuṇṭhayamāne śuṇṭhayamānāḥ
Accusativeśuṇṭhayamānām śuṇṭhayamāne śuṇṭhayamānāḥ
Instrumentalśuṇṭhayamānayā śuṇṭhayamānābhyām śuṇṭhayamānābhiḥ
Dativeśuṇṭhayamānāyai śuṇṭhayamānābhyām śuṇṭhayamānābhyaḥ
Ablativeśuṇṭhayamānāyāḥ śuṇṭhayamānābhyām śuṇṭhayamānābhyaḥ
Genitiveśuṇṭhayamānāyāḥ śuṇṭhayamānayoḥ śuṇṭhayamānānām
Locativeśuṇṭhayamānāyām śuṇṭhayamānayoḥ śuṇṭhayamānāsu

Adverb -śuṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria