Declension table of ?śuṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhyamānam śuṇṭhyamāne śuṇṭhyamānāni
Vocativeśuṇṭhyamāna śuṇṭhyamāne śuṇṭhyamānāni
Accusativeśuṇṭhyamānam śuṇṭhyamāne śuṇṭhyamānāni
Instrumentalśuṇṭhyamānena śuṇṭhyamānābhyām śuṇṭhyamānaiḥ
Dativeśuṇṭhyamānāya śuṇṭhyamānābhyām śuṇṭhyamānebhyaḥ
Ablativeśuṇṭhyamānāt śuṇṭhyamānābhyām śuṇṭhyamānebhyaḥ
Genitiveśuṇṭhyamānasya śuṇṭhyamānayoḥ śuṇṭhyamānānām
Locativeśuṇṭhyamāne śuṇṭhyamānayoḥ śuṇṭhyamāneṣu

Compound śuṇṭhyamāna -

Adverb -śuṇṭhyamānam -śuṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria