Declension table of ?śuṇṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhayiṣyat śuṇṭhayiṣyantī śuṇṭhayiṣyatī śuṇṭhayiṣyanti
Vocativeśuṇṭhayiṣyat śuṇṭhayiṣyantī śuṇṭhayiṣyatī śuṇṭhayiṣyanti
Accusativeśuṇṭhayiṣyat śuṇṭhayiṣyantī śuṇṭhayiṣyatī śuṇṭhayiṣyanti
Instrumentalśuṇṭhayiṣyatā śuṇṭhayiṣyadbhyām śuṇṭhayiṣyadbhiḥ
Dativeśuṇṭhayiṣyate śuṇṭhayiṣyadbhyām śuṇṭhayiṣyadbhyaḥ
Ablativeśuṇṭhayiṣyataḥ śuṇṭhayiṣyadbhyām śuṇṭhayiṣyadbhyaḥ
Genitiveśuṇṭhayiṣyataḥ śuṇṭhayiṣyatoḥ śuṇṭhayiṣyatām
Locativeśuṇṭhayiṣyati śuṇṭhayiṣyatoḥ śuṇṭhayiṣyatsu

Adverb -śuṇṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria