Conjugation tables of śrī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrīṇāmi śrīṇīvaḥ śrīṇīmaḥ
Secondśrīṇāsi śrīṇīthaḥ śrīṇītha
Thirdśrīṇāti śrīṇītaḥ śrīṇanti


MiddleSingularDualPlural
Firstśrīṇe śrīṇīvahe śrīṇīmahe
Secondśrīṇīṣe śrīṇāthe śrīṇīdhve
Thirdśrīṇīte śrīṇāte śrīṇate


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśrīṇām aśrīṇīva aśrīṇīma
Secondaśrīṇāḥ aśrīṇītam aśrīṇīta
Thirdaśrīṇāt aśrīṇītām aśrīṇan


MiddleSingularDualPlural
Firstaśrīṇi aśrīṇīvahi aśrīṇīmahi
Secondaśrīṇīthāḥ aśrīṇāthām aśrīṇīdhvam
Thirdaśrīṇīta aśrīṇātām aśrīṇata


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśrīṇīyām śrīṇīyāva śrīṇīyāma
Secondśrīṇīyāḥ śrīṇīyātam śrīṇīyāta
Thirdśrīṇīyāt śrīṇīyātām śrīṇīyuḥ


MiddleSingularDualPlural
Firstśrīṇīya śrīṇīvahi śrīṇīmahi
Secondśrīṇīthāḥ śrīṇīyāthām śrīṇīdhvam
Thirdśrīṇīta śrīṇīyātām śrīṇīran


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśrīṇāni śrīṇāva śrīṇāma
Secondśrīṇīhi śrīṇītam śrīṇīta
Thirdśrīṇātu śrīṇītām śrīṇantu


MiddleSingularDualPlural
Firstśrīṇai śrīṇāvahai śrīṇāmahai
Secondśrīṇīṣva śrīṇāthām śrīṇīdhvam
Thirdśrīṇītām śrīṇātām śrīṇatām


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśreṣyāmi śreṣyāvaḥ śreṣyāmaḥ
Secondśreṣyasi śreṣyathaḥ śreṣyatha
Thirdśreṣyati śreṣyataḥ śreṣyanti


MiddleSingularDualPlural
Firstśreṣye śreṣyāvahe śreṣyāmahe
Secondśreṣyase śreṣyethe śreṣyadhve
Thirdśreṣyate śreṣyete śreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśretāsmi śretāsvaḥ śretāsmaḥ
Secondśretāsi śretāsthaḥ śretāstha
Thirdśretā śretārau śretāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśrāya śiśraya śiśriyiva śiśrayiva śiśriyima śiśrayima
Secondśiśretha śiśrayitha śiśriyathuḥ śiśriya
Thirdśiśrāya śiśriyatuḥ śiśriyuḥ


MiddleSingularDualPlural
Firstśiśriye śiśriyivahe śiśriyimahe
Secondśiśriyiṣe śiśriyāthe śiśriyidhve
Thirdśiśriye śiśriyāte śiśriyire


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrīta m. n. śrītā f.

Past Active Participle
śrītavat m. n. śrītavatī f.

Present Active Participle
śrīṇat m. n. śrīṇatī f.

Present Middle Participle
śrīṇāna m. n. śrīṇānā f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śreṣyat m. n. śreṣyantī f.

Future Middle Participle
śreṣyamāṇa m. n. śreṣyamāṇā f.

Future Passive Participle
śretavya m. n. śretavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrayaṇīya m. n. śrayaṇīyā f.

Perfect Active Participle
śiśrīvas m. n. śiśryuṣī f.

Perfect Middle Participle
śiśryāṇa m. n. śiśryāṇā f.

Indeclinable forms

Infinitive
śretum

Absolutive
śrītvā

Absolutive
-śrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria