Declension table of ?śreṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśreṣyamāṇaḥ śreṣyamāṇau śreṣyamāṇāḥ
Vocativeśreṣyamāṇa śreṣyamāṇau śreṣyamāṇāḥ
Accusativeśreṣyamāṇam śreṣyamāṇau śreṣyamāṇān
Instrumentalśreṣyamāṇena śreṣyamāṇābhyām śreṣyamāṇaiḥ śreṣyamāṇebhiḥ
Dativeśreṣyamāṇāya śreṣyamāṇābhyām śreṣyamāṇebhyaḥ
Ablativeśreṣyamāṇāt śreṣyamāṇābhyām śreṣyamāṇebhyaḥ
Genitiveśreṣyamāṇasya śreṣyamāṇayoḥ śreṣyamāṇānām
Locativeśreṣyamāṇe śreṣyamāṇayoḥ śreṣyamāṇeṣu

Compound śreṣyamāṇa -

Adverb -śreṣyamāṇam -śreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria