Declension table of ?śreṣyantī

Deva

FeminineSingularDualPlural
Nominativeśreṣyantī śreṣyantyau śreṣyantyaḥ
Vocativeśreṣyanti śreṣyantyau śreṣyantyaḥ
Accusativeśreṣyantīm śreṣyantyau śreṣyantīḥ
Instrumentalśreṣyantyā śreṣyantībhyām śreṣyantībhiḥ
Dativeśreṣyantyai śreṣyantībhyām śreṣyantībhyaḥ
Ablativeśreṣyantyāḥ śreṣyantībhyām śreṣyantībhyaḥ
Genitiveśreṣyantyāḥ śreṣyantyoḥ śreṣyantīnām
Locativeśreṣyantyām śreṣyantyoḥ śreṣyantīṣu

Compound śreṣyanti - śreṣyantī -

Adverb -śreṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria