तिङन्तावली श्री

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रीणाति श्रीणीतः श्रीणन्ति
मध्यमश्रीणासि श्रीणीथः श्रीणीथ
उत्तमश्रीणामि श्रीणीवः श्रीणीमः


आत्मनेपदेएकद्विबहु
प्रथमश्रीणीते श्रीणाते श्रीणते
मध्यमश्रीणीषे श्रीणाथे श्रीणीध्वे
उत्तमश्रीणे श्रीणीवहे श्रीणीमहे


कर्मणिएकद्विबहु
प्रथमश्रीयते श्रीयेते श्रीयन्ते
मध्यमश्रीयसे श्रीयेथे श्रीयध्वे
उत्तमश्रीये श्रीयावहे श्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रीणात् अश्रीणीताम् अश्रीणन्
मध्यमअश्रीणाः अश्रीणीतम् अश्रीणीत
उत्तमअश्रीणाम् अश्रीणीव अश्रीणीम


आत्मनेपदेएकद्विबहु
प्रथमअश्रीणीत अश्रीणाताम् अश्रीणत
मध्यमअश्रीणीथाः अश्रीणाथाम् अश्रीणीध्वम्
उत्तमअश्रीणि अश्रीणीवहि अश्रीणीमहि


कर्मणिएकद्विबहु
प्रथमअश्रीयत अश्रीयेताम् अश्रीयन्त
मध्यमअश्रीयथाः अश्रीयेथाम् अश्रीयध्वम्
उत्तमअश्रीये अश्रीयावहि अश्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रीणीयात् श्रीणीयाताम् श्रीणीयुः
मध्यमश्रीणीयाः श्रीणीयातम् श्रीणीयात
उत्तमश्रीणीयाम् श्रीणीयाव श्रीणीयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रीणीत श्रीणीयाताम् श्रीणीरन्
मध्यमश्रीणीथाः श्रीणीयाथाम् श्रीणीध्वम्
उत्तमश्रीणीय श्रीणीवहि श्रीणीमहि


कर्मणिएकद्विबहु
प्रथमश्रीयेत श्रीयेयाताम् श्रीयेरन्
मध्यमश्रीयेथाः श्रीयेयाथाम् श्रीयेध्वम्
उत्तमश्रीयेय श्रीयेवहि श्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रीणातु श्रीणीताम् श्रीणन्तु
मध्यमश्रीणीहि श्रीणीतम् श्रीणीत
उत्तमश्रीणानि श्रीणाव श्रीणाम


आत्मनेपदेएकद्विबहु
प्रथमश्रीणीताम् श्रीणाताम् श्रीणताम्
मध्यमश्रीणीष्व श्रीणाथाम् श्रीणीध्वम्
उत्तमश्रीणै श्रीणावहै श्रीणामहै


कर्मणिएकद्विबहु
प्रथमश्रीयताम् श्रीयेताम् श्रीयन्ताम्
मध्यमश्रीयस्व श्रीयेथाम् श्रीयध्वम्
उत्तमश्रीयै श्रीयावहै श्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रेष्यति श्रेष्यतः श्रेष्यन्ति
मध्यमश्रेष्यसि श्रेष्यथः श्रेष्यथ
उत्तमश्रेष्यामि श्रेष्यावः श्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रेष्यते श्रेष्येते श्रेष्यन्ते
मध्यमश्रेष्यसे श्रेष्येथे श्रेष्यध्वे
उत्तमश्रेष्ये श्रेष्यावहे श्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रेता श्रेतारौ श्रेतारः
मध्यमश्रेतासि श्रेतास्थः श्रेतास्थ
उत्तमश्रेतास्मि श्रेतास्वः श्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिश्राय शिश्रियतुः शिश्रियुः
मध्यमशिश्रेथ शिश्रयिथ शिश्रियथुः शिश्रिय
उत्तमशिश्राय शिश्रय शिश्रियिव शिश्रयिव शिश्रियिम शिश्रयिम


आत्मनेपदेएकद्विबहु
प्रथमशिश्रिये शिश्रियाते शिश्रियिरे
मध्यमशिश्रियिषे शिश्रियाथे शिश्रियिध्वे
उत्तमशिश्रिये शिश्रियिवहे शिश्रियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रीयात् श्रीयास्ताम् श्रीयासुः
मध्यमश्रीयाः श्रीयास्तम् श्रीयास्त
उत्तमश्रीयासम् श्रीयास्व श्रीयास्म

कृदन्त

क्त
श्रीत m. n. श्रीता f.

क्तवतु
श्रीतवत् m. n. श्रीतवती f.

शतृ
श्रीणत् m. n. श्रीणती f.

शानच्
श्रीणान m. n. श्रीणाना f.

शानच् कर्मणि
श्रीयमाण m. n. श्रीयमाणा f.

लुडादेश पर
श्रेष्यत् m. n. श्रेष्यन्ती f.

लुडादेश आत्म
श्रेष्यमाण m. n. श्रेष्यमाणा f.

तव्य
श्रेतव्य m. n. श्रेतव्या f.

यत्
श्रेय m. n. श्रेया f.

अनीयर्
श्रयणीय m. n. श्रयणीया f.

लिडादेश पर
शिश्रीवस् m. n. शिश्र्युषी f.

लिडादेश आत्म
शिश्र्याण m. n. शिश्र्याणा f.

अव्यय

तुमुन्
श्रेतुम्

क्त्वा
श्रीत्वा

ल्यप्
॰श्रीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria