Declension table of ?śiśrīvas

Deva

MasculineSingularDualPlural
Nominativeśiśrīvān śiśrīvāṃsau śiśrīvāṃsaḥ
Vocativeśiśrīvan śiśrīvāṃsau śiśrīvāṃsaḥ
Accusativeśiśrīvāṃsam śiśrīvāṃsau śiśryuṣaḥ
Instrumentalśiśryuṣā śiśrīvadbhyām śiśrīvadbhiḥ
Dativeśiśryuṣe śiśrīvadbhyām śiśrīvadbhyaḥ
Ablativeśiśryuṣaḥ śiśrīvadbhyām śiśrīvadbhyaḥ
Genitiveśiśryuṣaḥ śiśryuṣoḥ śiśryuṣām
Locativeśiśryuṣi śiśryuṣoḥ śiśrīvatsu

Compound śiśrīvat -

Adverb -śiśrīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria