Declension table of ?śreṣyat

Deva

MasculineSingularDualPlural
Nominativeśreṣyan śreṣyantau śreṣyantaḥ
Vocativeśreṣyan śreṣyantau śreṣyantaḥ
Accusativeśreṣyantam śreṣyantau śreṣyataḥ
Instrumentalśreṣyatā śreṣyadbhyām śreṣyadbhiḥ
Dativeśreṣyate śreṣyadbhyām śreṣyadbhyaḥ
Ablativeśreṣyataḥ śreṣyadbhyām śreṣyadbhyaḥ
Genitiveśreṣyataḥ śreṣyatoḥ śreṣyatām
Locativeśreṣyati śreṣyatoḥ śreṣyatsu

Compound śreṣyat -

Adverb -śreṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria