Conjugation tables of ?tṛph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛphāmi tṛphāvaḥ tṛphāmaḥ
Secondtṛphasi tṛphathaḥ tṛphatha
Thirdtṛphati tṛphataḥ tṛphanti


MiddleSingularDualPlural
Firsttṛphe tṛphāvahe tṛphāmahe
Secondtṛphase tṛphethe tṛphadhve
Thirdtṛphate tṛphete tṛphante


PassiveSingularDualPlural
Firsttṛphye tṛphyāvahe tṛphyāmahe
Secondtṛphyase tṛphyethe tṛphyadhve
Thirdtṛphyate tṛphyete tṛphyante


Imperfect

ActiveSingularDualPlural
Firstatṛpham atṛphāva atṛphāma
Secondatṛphaḥ atṛphatam atṛphata
Thirdatṛphat atṛphatām atṛphan


MiddleSingularDualPlural
Firstatṛphe atṛphāvahi atṛphāmahi
Secondatṛphathāḥ atṛphethām atṛphadhvam
Thirdatṛphata atṛphetām atṛphanta


PassiveSingularDualPlural
Firstatṛphye atṛphyāvahi atṛphyāmahi
Secondatṛphyathāḥ atṛphyethām atṛphyadhvam
Thirdatṛphyata atṛphyetām atṛphyanta


Optative

ActiveSingularDualPlural
Firsttṛpheyam tṛpheva tṛphema
Secondtṛpheḥ tṛphetam tṛpheta
Thirdtṛphet tṛphetām tṛpheyuḥ


MiddleSingularDualPlural
Firsttṛpheya tṛphevahi tṛphemahi
Secondtṛphethāḥ tṛpheyāthām tṛphedhvam
Thirdtṛpheta tṛpheyātām tṛpheran


PassiveSingularDualPlural
Firsttṛphyeya tṛphyevahi tṛphyemahi
Secondtṛphyethāḥ tṛphyeyāthām tṛphyedhvam
Thirdtṛphyeta tṛphyeyātām tṛphyeran


Imperative

ActiveSingularDualPlural
Firsttṛphāṇi tṛphāva tṛphāma
Secondtṛpha tṛphatam tṛphata
Thirdtṛphatu tṛphatām tṛphantu


MiddleSingularDualPlural
Firsttṛphai tṛphāvahai tṛphāmahai
Secondtṛphasva tṛphethām tṛphadhvam
Thirdtṛphatām tṛphetām tṛphantām


PassiveSingularDualPlural
Firsttṛphyai tṛphyāvahai tṛphyāmahai
Secondtṛphyasva tṛphyethām tṛphyadhvam
Thirdtṛphyatām tṛphyetām tṛphyantām


Future

ActiveSingularDualPlural
Firsttarphiṣyāmi tarphiṣyāvaḥ tarphiṣyāmaḥ
Secondtarphiṣyasi tarphiṣyathaḥ tarphiṣyatha
Thirdtarphiṣyati tarphiṣyataḥ tarphiṣyanti


MiddleSingularDualPlural
Firsttarphiṣye tarphiṣyāvahe tarphiṣyāmahe
Secondtarphiṣyase tarphiṣyethe tarphiṣyadhve
Thirdtarphiṣyate tarphiṣyete tarphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarphitāsmi tarphitāsvaḥ tarphitāsmaḥ
Secondtarphitāsi tarphitāsthaḥ tarphitāstha
Thirdtarphitā tarphitārau tarphitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarpha tatṛphiva tatṛphima
Secondtatarphitha tatṛphathuḥ tatṛpha
Thirdtatarpha tatṛphatuḥ tatṛphuḥ


MiddleSingularDualPlural
Firsttatṛphe tatṛphivahe tatṛphimahe
Secondtatṛphiṣe tatṛphāthe tatṛphidhve
Thirdtatṛphe tatṛphāte tatṛphire


Benedictive

ActiveSingularDualPlural
Firsttṛphyāsam tṛphyāsva tṛphyāsma
Secondtṛphyāḥ tṛphyāstam tṛphyāsta
Thirdtṛphyāt tṛphyāstām tṛphyāsuḥ

Participles

Past Passive Participle
tṛptha m. n. tṛpthā f.

Past Active Participle
tṛpthavat m. n. tṛpthavatī f.

Present Active Participle
tṛphat m. n. tṛphantī f.

Present Middle Participle
tṛphamāṇa m. n. tṛphamāṇā f.

Present Passive Participle
tṛphyamāṇa m. n. tṛphyamāṇā f.

Future Active Participle
tarphiṣyat m. n. tarphiṣyantī f.

Future Middle Participle
tarphiṣyamāṇa m. n. tarphiṣyamāṇā f.

Future Passive Participle
tarphitavya m. n. tarphitavyā f.

Future Passive Participle
tṛphya m. n. tṛphyā f.

Future Passive Participle
tarphaṇīya m. n. tarphaṇīyā f.

Perfect Active Participle
tatṛphvas m. n. tatṛphuṣī f.

Perfect Middle Participle
tatṛphāṇa m. n. tatṛphāṇā f.

Indeclinable forms

Infinitive
tarphitum

Absolutive
tṛpthvā

Absolutive
-tṛphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria