Declension table of ?tarphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetarphiṣyamāṇā tarphiṣyamāṇe tarphiṣyamāṇāḥ
Vocativetarphiṣyamāṇe tarphiṣyamāṇe tarphiṣyamāṇāḥ
Accusativetarphiṣyamāṇām tarphiṣyamāṇe tarphiṣyamāṇāḥ
Instrumentaltarphiṣyamāṇayā tarphiṣyamāṇābhyām tarphiṣyamāṇābhiḥ
Dativetarphiṣyamāṇāyai tarphiṣyamāṇābhyām tarphiṣyamāṇābhyaḥ
Ablativetarphiṣyamāṇāyāḥ tarphiṣyamāṇābhyām tarphiṣyamāṇābhyaḥ
Genitivetarphiṣyamāṇāyāḥ tarphiṣyamāṇayoḥ tarphiṣyamāṇānām
Locativetarphiṣyamāṇāyām tarphiṣyamāṇayoḥ tarphiṣyamāṇāsu

Adverb -tarphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria