Declension table of ?tatṛphāṇā

Deva

FeminineSingularDualPlural
Nominativetatṛphāṇā tatṛphāṇe tatṛphāṇāḥ
Vocativetatṛphāṇe tatṛphāṇe tatṛphāṇāḥ
Accusativetatṛphāṇām tatṛphāṇe tatṛphāṇāḥ
Instrumentaltatṛphāṇayā tatṛphāṇābhyām tatṛphāṇābhiḥ
Dativetatṛphāṇāyai tatṛphāṇābhyām tatṛphāṇābhyaḥ
Ablativetatṛphāṇāyāḥ tatṛphāṇābhyām tatṛphāṇābhyaḥ
Genitivetatṛphāṇāyāḥ tatṛphāṇayoḥ tatṛphāṇānām
Locativetatṛphāṇāyām tatṛphāṇayoḥ tatṛphāṇāsu

Adverb -tatṛphāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria