Declension table of ?tarphitavya

Deva

NeuterSingularDualPlural
Nominativetarphitavyam tarphitavye tarphitavyāni
Vocativetarphitavya tarphitavye tarphitavyāni
Accusativetarphitavyam tarphitavye tarphitavyāni
Instrumentaltarphitavyena tarphitavyābhyām tarphitavyaiḥ
Dativetarphitavyāya tarphitavyābhyām tarphitavyebhyaḥ
Ablativetarphitavyāt tarphitavyābhyām tarphitavyebhyaḥ
Genitivetarphitavyasya tarphitavyayoḥ tarphitavyānām
Locativetarphitavye tarphitavyayoḥ tarphitavyeṣu

Compound tarphitavya -

Adverb -tarphitavyam -tarphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria