Declension table of ?tarphaṇīya

Deva

MasculineSingularDualPlural
Nominativetarphaṇīyaḥ tarphaṇīyau tarphaṇīyāḥ
Vocativetarphaṇīya tarphaṇīyau tarphaṇīyāḥ
Accusativetarphaṇīyam tarphaṇīyau tarphaṇīyān
Instrumentaltarphaṇīyena tarphaṇīyābhyām tarphaṇīyaiḥ tarphaṇīyebhiḥ
Dativetarphaṇīyāya tarphaṇīyābhyām tarphaṇīyebhyaḥ
Ablativetarphaṇīyāt tarphaṇīyābhyām tarphaṇīyebhyaḥ
Genitivetarphaṇīyasya tarphaṇīyayoḥ tarphaṇīyānām
Locativetarphaṇīye tarphaṇīyayoḥ tarphaṇīyeṣu

Compound tarphaṇīya -

Adverb -tarphaṇīyam -tarphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria