Declension table of ?tarphitavya

Deva

MasculineSingularDualPlural
Nominativetarphitavyaḥ tarphitavyau tarphitavyāḥ
Vocativetarphitavya tarphitavyau tarphitavyāḥ
Accusativetarphitavyam tarphitavyau tarphitavyān
Instrumentaltarphitavyena tarphitavyābhyām tarphitavyaiḥ tarphitavyebhiḥ
Dativetarphitavyāya tarphitavyābhyām tarphitavyebhyaḥ
Ablativetarphitavyāt tarphitavyābhyām tarphitavyebhyaḥ
Genitivetarphitavyasya tarphitavyayoḥ tarphitavyānām
Locativetarphitavye tarphitavyayoḥ tarphitavyeṣu

Compound tarphitavya -

Adverb -tarphitavyam -tarphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria