Conjugation tables of ?sriv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrivyāmi srivyāvaḥ srivyāmaḥ
Secondsrivyasi srivyathaḥ srivyatha
Thirdsrivyati srivyataḥ srivyanti


MiddleSingularDualPlural
Firstsrivye srivyāvahe srivyāmahe
Secondsrivyase srivyethe srivyadhve
Thirdsrivyate srivyete srivyante


PassiveSingularDualPlural
Firstsrivye srivyāvahe srivyāmahe
Secondsrivyase srivyethe srivyadhve
Thirdsrivyate srivyete srivyante


Imperfect

ActiveSingularDualPlural
Firstasrivyam asrivyāva asrivyāma
Secondasrivyaḥ asrivyatam asrivyata
Thirdasrivyat asrivyatām asrivyan


MiddleSingularDualPlural
Firstasrivye asrivyāvahi asrivyāmahi
Secondasrivyathāḥ asrivyethām asrivyadhvam
Thirdasrivyata asrivyetām asrivyanta


PassiveSingularDualPlural
Firstasrivye asrivyāvahi asrivyāmahi
Secondasrivyathāḥ asrivyethām asrivyadhvam
Thirdasrivyata asrivyetām asrivyanta


Optative

ActiveSingularDualPlural
Firstsrivyeyam srivyeva srivyema
Secondsrivyeḥ srivyetam srivyeta
Thirdsrivyet srivyetām srivyeyuḥ


MiddleSingularDualPlural
Firstsrivyeya srivyevahi srivyemahi
Secondsrivyethāḥ srivyeyāthām srivyedhvam
Thirdsrivyeta srivyeyātām srivyeran


PassiveSingularDualPlural
Firstsrivyeya srivyevahi srivyemahi
Secondsrivyethāḥ srivyeyāthām srivyedhvam
Thirdsrivyeta srivyeyātām srivyeran


Imperative

ActiveSingularDualPlural
Firstsrivyāṇi srivyāva srivyāma
Secondsrivya srivyatam srivyata
Thirdsrivyatu srivyatām srivyantu


MiddleSingularDualPlural
Firstsrivyai srivyāvahai srivyāmahai
Secondsrivyasva srivyethām srivyadhvam
Thirdsrivyatām srivyetām srivyantām


PassiveSingularDualPlural
Firstsrivyai srivyāvahai srivyāmahai
Secondsrivyasva srivyethām srivyadhvam
Thirdsrivyatām srivyetām srivyantām


Future

ActiveSingularDualPlural
Firstsreviṣyāmi sreviṣyāvaḥ sreviṣyāmaḥ
Secondsreviṣyasi sreviṣyathaḥ sreviṣyatha
Thirdsreviṣyati sreviṣyataḥ sreviṣyanti


MiddleSingularDualPlural
Firstsreviṣye sreviṣyāvahe sreviṣyāmahe
Secondsreviṣyase sreviṣyethe sreviṣyadhve
Thirdsreviṣyate sreviṣyete sreviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrevitāsmi srevitāsvaḥ srevitāsmaḥ
Secondsrevitāsi srevitāsthaḥ srevitāstha
Thirdsrevitā srevitārau srevitāraḥ


Perfect

ActiveSingularDualPlural
Firstsisreva sisriviva sisrivima
Secondsisrevitha sisrivathuḥ sisriva
Thirdsisreva sisrivatuḥ sisrivuḥ


MiddleSingularDualPlural
Firstsisrive sisrivivahe sisrivimahe
Secondsisriviṣe sisrivāthe sisrividhve
Thirdsisrive sisrivāte sisrivire


Benedictive

ActiveSingularDualPlural
Firstsrivyāsam srivyāsva srivyāsma
Secondsrivyāḥ srivyāstam srivyāsta
Thirdsrivyāt srivyāstām srivyāsuḥ

Participles

Past Passive Participle
srivta m. n. srivtā f.

Past Active Participle
srivtavat m. n. srivtavatī f.

Present Active Participle
srivyat m. n. srivyantī f.

Present Middle Participle
srivyamāṇa m. n. srivyamāṇā f.

Present Passive Participle
srivyamāṇa m. n. srivyamāṇā f.

Future Active Participle
sreviṣyat m. n. sreviṣyantī f.

Future Middle Participle
sreviṣyamāṇa m. n. sreviṣyamāṇā f.

Future Passive Participle
srevitavya m. n. srevitavyā f.

Future Passive Participle
srevya m. n. srevyā f.

Future Passive Participle
srevaṇīya m. n. srevaṇīyā f.

Perfect Active Participle
sisrivvas m. n. sisrivuṣī f.

Perfect Middle Participle
sisrivāṇa m. n. sisrivāṇā f.

Indeclinable forms

Infinitive
srevitum

Absolutive
srivtvā

Absolutive
-srivya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria