Declension table of ?sreviṣyat

Deva

MasculineSingularDualPlural
Nominativesreviṣyan sreviṣyantau sreviṣyantaḥ
Vocativesreviṣyan sreviṣyantau sreviṣyantaḥ
Accusativesreviṣyantam sreviṣyantau sreviṣyataḥ
Instrumentalsreviṣyatā sreviṣyadbhyām sreviṣyadbhiḥ
Dativesreviṣyate sreviṣyadbhyām sreviṣyadbhyaḥ
Ablativesreviṣyataḥ sreviṣyadbhyām sreviṣyadbhyaḥ
Genitivesreviṣyataḥ sreviṣyatoḥ sreviṣyatām
Locativesreviṣyati sreviṣyatoḥ sreviṣyatsu

Compound sreviṣyat -

Adverb -sreviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria