Declension table of ?sreviṣyantī

Deva

FeminineSingularDualPlural
Nominativesreviṣyantī sreviṣyantyau sreviṣyantyaḥ
Vocativesreviṣyanti sreviṣyantyau sreviṣyantyaḥ
Accusativesreviṣyantīm sreviṣyantyau sreviṣyantīḥ
Instrumentalsreviṣyantyā sreviṣyantībhyām sreviṣyantībhiḥ
Dativesreviṣyantyai sreviṣyantībhyām sreviṣyantībhyaḥ
Ablativesreviṣyantyāḥ sreviṣyantībhyām sreviṣyantībhyaḥ
Genitivesreviṣyantyāḥ sreviṣyantyoḥ sreviṣyantīnām
Locativesreviṣyantyām sreviṣyantyoḥ sreviṣyantīṣu

Compound sreviṣyanti - sreviṣyantī -

Adverb -sreviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria